सुबन्तावली ?पलायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापलायिष्यमाणः पलायिष्यमाणौ पलायिष्यमाणाः
सम्बोधनम्पलायिष्यमाण पलायिष्यमाणौ पलायिष्यमाणाः
द्वितीयापलायिष्यमाणम् पलायिष्यमाणौ पलायिष्यमाणान्
तृतीयापलायिष्यमाणेन पलायिष्यमाणाभ्याम् पलायिष्यमाणैः पलायिष्यमाणेभिः
चतुर्थीपलायिष्यमाणाय पलायिष्यमाणाभ्याम् पलायिष्यमाणेभ्यः
पञ्चमीपलायिष्यमाणात् पलायिष्यमाणाभ्याम् पलायिष्यमाणेभ्यः
षष्ठीपलायिष्यमाणस्य पलायिष्यमाणयोः पलायिष्यमाणानाम्
सप्तमीपलायिष्यमाणे पलायिष्यमाणयोः पलायिष्यमाणेषु

समास पलायिष्यमाण

अव्यय ॰पलायिष्यमाणम् ॰पलायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria