सुबन्तावली ?मेलापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामेलापयिष्यमाणः मेलापयिष्यमाणौ मेलापयिष्यमाणाः
सम्बोधनम्मेलापयिष्यमाण मेलापयिष्यमाणौ मेलापयिष्यमाणाः
द्वितीयामेलापयिष्यमाणम् मेलापयिष्यमाणौ मेलापयिष्यमाणान्
तृतीयामेलापयिष्यमाणेन मेलापयिष्यमाणाभ्याम् मेलापयिष्यमाणैः मेलापयिष्यमाणेभिः
चतुर्थीमेलापयिष्यमाणाय मेलापयिष्यमाणाभ्याम् मेलापयिष्यमाणेभ्यः
पञ्चमीमेलापयिष्यमाणात् मेलापयिष्यमाणाभ्याम् मेलापयिष्यमाणेभ्यः
षष्ठीमेलापयिष्यमाणस्य मेलापयिष्यमाणयोः मेलापयिष्यमाणानाम्
सप्तमीमेलापयिष्यमाणे मेलापयिष्यमाणयोः मेलापयिष्यमाणेषु

समास मेलापयिष्यमाण

अव्यय ॰मेलापयिष्यमाणम् ॰मेलापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria