सुबन्तावली ?खण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखण्डयिष्यमाणः खण्डयिष्यमाणौ खण्डयिष्यमाणाः
सम्बोधनम्खण्डयिष्यमाण खण्डयिष्यमाणौ खण्डयिष्यमाणाः
द्वितीयाखण्डयिष्यमाणम् खण्डयिष्यमाणौ खण्डयिष्यमाणान्
तृतीयाखण्डयिष्यमाणेन खण्डयिष्यमाणाभ्याम् खण्डयिष्यमाणैः खण्डयिष्यमाणेभिः
चतुर्थीखण्डयिष्यमाणाय खण्डयिष्यमाणाभ्याम् खण्डयिष्यमाणेभ्यः
पञ्चमीखण्डयिष्यमाणात् खण्डयिष्यमाणाभ्याम् खण्डयिष्यमाणेभ्यः
षष्ठीखण्डयिष्यमाणस्य खण्डयिष्यमाणयोः खण्डयिष्यमाणानाम्
सप्तमीखण्डयिष्यमाणे खण्डयिष्यमाणयोः खण्डयिष्यमाणेषु

समास खण्डयिष्यमाण

अव्यय ॰खण्डयिष्यमाणम् ॰खण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria