सुबन्तावली ?क्षेप्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाक्षेप्स्यमानः क्षेप्स्यमानौ क्षेप्स्यमानाः
सम्बोधनम्क्षेप्स्यमान क्षेप्स्यमानौ क्षेप्स्यमानाः
द्वितीयाक्षेप्स्यमानम् क्षेप्स्यमानौ क्षेप्स्यमानान्
तृतीयाक्षेप्स्यमानेन क्षेप्स्यमानाभ्याम् क्षेप्स्यमानैः क्षेप्स्यमानेभिः
चतुर्थीक्षेप्स्यमानाय क्षेप्स्यमानाभ्याम् क्षेप्स्यमानेभ्यः
पञ्चमीक्षेप्स्यमानात् क्षेप्स्यमानाभ्याम् क्षेप्स्यमानेभ्यः
षष्ठीक्षेप्स्यमानस्य क्षेप्स्यमानयोः क्षेप्स्यमानानाम्
सप्तमीक्षेप्स्यमाने क्षेप्स्यमानयोः क्षेप्स्यमानेषु

समास क्षेप्स्यमान

अव्यय ॰क्षेप्स्यमानम् ॰क्षेप्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria