सुबन्तावली ?पुत्रकाम्यिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापुत्रकाम्यिष्यन् पुत्रकाम्यिष्यन्तौ पुत्रकाम्यिष्यन्तः
सम्बोधनम्पुत्रकाम्यिष्यन् पुत्रकाम्यिष्यन्तौ पुत्रकाम्यिष्यन्तः
द्वितीयापुत्रकाम्यिष्यन्तम् पुत्रकाम्यिष्यन्तौ पुत्रकाम्यिष्यतः
तृतीयापुत्रकाम्यिष्यता पुत्रकाम्यिष्यद्भ्याम् पुत्रकाम्यिष्यद्भिः
चतुर्थीपुत्रकाम्यिष्यते पुत्रकाम्यिष्यद्भ्याम् पुत्रकाम्यिष्यद्भ्यः
पञ्चमीपुत्रकाम्यिष्यतः पुत्रकाम्यिष्यद्भ्याम् पुत्रकाम्यिष्यद्भ्यः
षष्ठीपुत्रकाम्यिष्यतः पुत्रकाम्यिष्यतोः पुत्रकाम्यिष्यताम्
सप्तमीपुत्रकाम्यिष्यति पुत्रकाम्यिष्यतोः पुत्रकाम्यिष्यत्सु

समास पुत्रकाम्यिष्यत्

अव्यय ॰पुत्रकाम्यिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria