सुबन्तावली ?पुरुषायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापुरुषायिष्यन् पुरुषायिष्यन्तौ पुरुषायिष्यन्तः
सम्बोधनम्पुरुषायिष्यन् पुरुषायिष्यन्तौ पुरुषायिष्यन्तः
द्वितीयापुरुषायिष्यन्तम् पुरुषायिष्यन्तौ पुरुषायिष्यतः
तृतीयापुरुषायिष्यता पुरुषायिष्यद्भ्याम् पुरुषायिष्यद्भिः
चतुर्थीपुरुषायिष्यते पुरुषायिष्यद्भ्याम् पुरुषायिष्यद्भ्यः
पञ्चमीपुरुषायिष्यतः पुरुषायिष्यद्भ्याम् पुरुषायिष्यद्भ्यः
षष्ठीपुरुषायिष्यतः पुरुषायिष्यतोः पुरुषायिष्यताम्
सप्तमीपुरुषायिष्यति पुरुषायिष्यतोः पुरुषायिष्यत्सु

समास पुरुषायिष्यत्

अव्यय ॰पुरुषायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria