सुबन्तावली ?प्रच्छयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रच्छयिष्यन् प्रच्छयिष्यन्तौ प्रच्छयिष्यन्तः
सम्बोधनम्प्रच्छयिष्यन् प्रच्छयिष्यन्तौ प्रच्छयिष्यन्तः
द्वितीयाप्रच्छयिष्यन्तम् प्रच्छयिष्यन्तौ प्रच्छयिष्यतः
तृतीयाप्रच्छयिष्यता प्रच्छयिष्यद्भ्याम् प्रच्छयिष्यद्भिः
चतुर्थीप्रच्छयिष्यते प्रच्छयिष्यद्भ्याम् प्रच्छयिष्यद्भ्यः
पञ्चमीप्रच्छयिष्यतः प्रच्छयिष्यद्भ्याम् प्रच्छयिष्यद्भ्यः
षष्ठीप्रच्छयिष्यतः प्रच्छयिष्यतोः प्रच्छयिष्यताम्
सप्तमीप्रच्छयिष्यति प्रच्छयिष्यतोः प्रच्छयिष्यत्सु

समास प्रच्छयिष्यत्

अव्यय ॰प्रच्छयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria