सुबन्तावली ?पवित्रयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमापवित्रयिष्यन् पवित्रयिष्यन्तौ पवित्रयिष्यन्तः
सम्बोधनम्पवित्रयिष्यन् पवित्रयिष्यन्तौ पवित्रयिष्यन्तः
द्वितीयापवित्रयिष्यन्तम् पवित्रयिष्यन्तौ पवित्रयिष्यतः
तृतीयापवित्रयिष्यता पवित्रयिष्यद्भ्याम् पवित्रयिष्यद्भिः
चतुर्थीपवित्रयिष्यते पवित्रयिष्यद्भ्याम् पवित्रयिष्यद्भ्यः
पञ्चमीपवित्रयिष्यतः पवित्रयिष्यद्भ्याम् पवित्रयिष्यद्भ्यः
षष्ठीपवित्रयिष्यतः पवित्रयिष्यतोः पवित्रयिष्यताम्
सप्तमीपवित्रयिष्यति पवित्रयिष्यतोः पवित्रयिष्यत्सु

समास पवित्रयिष्यत्

अव्यय ॰पवित्रयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria