सुबन्तावली ?श्रद्धाविरहित

Roma

पुमान्एकद्विबहु
प्रथमाश्रद्धाविरहितः श्रद्धाविरहितौ श्रद्धाविरहिताः
सम्बोधनम्श्रद्धाविरहित श्रद्धाविरहितौ श्रद्धाविरहिताः
द्वितीयाश्रद्धाविरहितम् श्रद्धाविरहितौ श्रद्धाविरहितान्
तृतीयाश्रद्धाविरहितेन श्रद्धाविरहिताभ्याम् श्रद्धाविरहितैः श्रद्धाविरहितेभिः
चतुर्थीश्रद्धाविरहिताय श्रद्धाविरहिताभ्याम् श्रद्धाविरहितेभ्यः
पञ्चमीश्रद्धाविरहितात् श्रद्धाविरहिताभ्याम् श्रद्धाविरहितेभ्यः
षष्ठीश्रद्धाविरहितस्य श्रद्धाविरहितयोः श्रद्धाविरहितानाम्
सप्तमीश्रद्धाविरहिते श्रद्धाविरहितयोः श्रद्धाविरहितेषु

समास श्रद्धाविरहित

अव्यय ॰श्रद्धाविरहितम् ॰श्रद्धाविरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria