सुबन्तावली ?श्रान्तक्लान्त

Roma

पुमान्एकद्विबहु
प्रथमाश्रान्तक्लान्तः श्रान्तक्लान्तौ श्रान्तक्लान्ताः
सम्बोधनम्श्रान्तक्लान्त श्रान्तक्लान्तौ श्रान्तक्लान्ताः
द्वितीयाश्रान्तक्लान्तम् श्रान्तक्लान्तौ श्रान्तक्लान्तान्
तृतीयाश्रान्तक्लान्तेन श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्तैः श्रान्तक्लान्तेभिः
चतुर्थीश्रान्तक्लान्ताय श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्तेभ्यः
पञ्चमीश्रान्तक्लान्तात् श्रान्तक्लान्ताभ्याम् श्रान्तक्लान्तेभ्यः
षष्ठीश्रान्तक्लान्तस्य श्रान्तक्लान्तयोः श्रान्तक्लान्तानाम्
सप्तमीश्रान्तक्लान्ते श्रान्तक्लान्तयोः श्रान्तक्लान्तेषु

समास श्रान्तक्लान्त

अव्यय ॰श्रान्तक्लान्तम् ॰श्रान्तक्लान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria