सुबन्तावली ?शेषसङ्ग्रहसारोद्धार

Roma

पुमान्एकद्विबहु
प्रथमाशेषसङ्ग्रहसारोद्धारः शेषसङ्ग्रहसारोद्धारौ शेषसङ्ग्रहसारोद्धाराः
सम्बोधनम्शेषसङ्ग्रहसारोद्धार शेषसङ्ग्रहसारोद्धारौ शेषसङ्ग्रहसारोद्धाराः
द्वितीयाशेषसङ्ग्रहसारोद्धारम् शेषसङ्ग्रहसारोद्धारौ शेषसङ्ग्रहसारोद्धारान्
तृतीयाशेषसङ्ग्रहसारोद्धारेण शेषसङ्ग्रहसारोद्धाराभ्याम् शेषसङ्ग्रहसारोद्धारैः शेषसङ्ग्रहसारोद्धारेभिः
चतुर्थीशेषसङ्ग्रहसारोद्धाराय शेषसङ्ग्रहसारोद्धाराभ्याम् शेषसङ्ग्रहसारोद्धारेभ्यः
पञ्चमीशेषसङ्ग्रहसारोद्धारात् शेषसङ्ग्रहसारोद्धाराभ्याम् शेषसङ्ग्रहसारोद्धारेभ्यः
षष्ठीशेषसङ्ग्रहसारोद्धारस्य शेषसङ्ग्रहसारोद्धारयोः शेषसङ्ग्रहसारोद्धाराणाम्
सप्तमीशेषसङ्ग्रहसारोद्धारे शेषसङ्ग्रहसारोद्धारयोः शेषसङ्ग्रहसारोद्धारेषु

समास शेषसङ्ग्रहसारोद्धार

अव्यय ॰शेषसङ्ग्रहसारोद्धारम् ॰शेषसङ्ग्रहसारोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria