सुबन्तावली ?शृङ्गवाद्यप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गवाद्यप्रियः शृङ्गवाद्यप्रियौ शृङ्गवाद्यप्रियाः
सम्बोधनम्शृङ्गवाद्यप्रिय शृङ्गवाद्यप्रियौ शृङ्गवाद्यप्रियाः
द्वितीयाशृङ्गवाद्यप्रियम् शृङ्गवाद्यप्रियौ शृङ्गवाद्यप्रियान्
तृतीयाशृङ्गवाद्यप्रियेण शृङ्गवाद्यप्रियाभ्याम् शृङ्गवाद्यप्रियैः शृङ्गवाद्यप्रियेभिः
चतुर्थीशृङ्गवाद्यप्रियाय शृङ्गवाद्यप्रियाभ्याम् शृङ्गवाद्यप्रियेभ्यः
पञ्चमीशृङ्गवाद्यप्रियात् शृङ्गवाद्यप्रियाभ्याम् शृङ्गवाद्यप्रियेभ्यः
षष्ठीशृङ्गवाद्यप्रियस्य शृङ्गवाद्यप्रिययोः शृङ्गवाद्यप्रियाणाम्
सप्तमीशृङ्गवाद्यप्रिये शृङ्गवाद्यप्रिययोः शृङ्गवाद्यप्रियेषु

समास शृङ्गवाद्यप्रिय

अव्यय ॰शृङ्गवाद्यप्रियम् ॰शृङ्गवाद्यप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria