सुबन्तावली ?शृङ्गाररसविलास

Roma

पुमान्एकद्विबहु
प्रथमाशृङ्गाररसविलासः शृङ्गाररसविलासौ शृङ्गाररसविलासाः
सम्बोधनम्शृङ्गाररसविलास शृङ्गाररसविलासौ शृङ्गाररसविलासाः
द्वितीयाशृङ्गाररसविलासम् शृङ्गाररसविलासौ शृङ्गाररसविलासान्
तृतीयाशृङ्गाररसविलासेन शृङ्गाररसविलासाभ्याम् शृङ्गाररसविलासैः शृङ्गाररसविलासेभिः
चतुर्थीशृङ्गाररसविलासाय शृङ्गाररसविलासाभ्याम् शृङ्गाररसविलासेभ्यः
पञ्चमीशृङ्गाररसविलासात् शृङ्गाररसविलासाभ्याम् शृङ्गाररसविलासेभ्यः
षष्ठीशृङ्गाररसविलासस्य शृङ्गाररसविलासयोः शृङ्गाररसविलासानाम्
सप्तमीशृङ्गाररसविलासे शृङ्गाररसविलासयोः शृङ्गाररसविलासेषु

समास शृङ्गाररसविलास

अव्यय ॰शृङ्गाररसविलासम् ॰शृङ्गाररसविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria