सुबन्तावली ?युग्मफलोत्तम

Roma

पुमान्एकद्विबहु
प्रथमायुग्मफलोत्तमः युग्मफलोत्तमौ युग्मफलोत्तमाः
सम्बोधनम्युग्मफलोत्तम युग्मफलोत्तमौ युग्मफलोत्तमाः
द्वितीयायुग्मफलोत्तमम् युग्मफलोत्तमौ युग्मफलोत्तमान्
तृतीयायुग्मफलोत्तमेन युग्मफलोत्तमाभ्याम् युग्मफलोत्तमैः युग्मफलोत्तमेभिः
चतुर्थीयुग्मफलोत्तमाय युग्मफलोत्तमाभ्याम् युग्मफलोत्तमेभ्यः
पञ्चमीयुग्मफलोत्तमात् युग्मफलोत्तमाभ्याम् युग्मफलोत्तमेभ्यः
षष्ठीयुग्मफलोत्तमस्य युग्मफलोत्तमयोः युग्मफलोत्तमानाम्
सप्तमीयुग्मफलोत्तमे युग्मफलोत्तमयोः युग्मफलोत्तमेषु

समास युग्मफलोत्तम

अव्यय ॰युग्मफलोत्तमम् ॰युग्मफलोत्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria