सुबन्तावली ?व्यधिकरणधर्मावच्छिन्नाभावपरिष्कार

Roma

पुमान्एकद्विबहु
प्रथमाव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारः व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारौ व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराः
सम्बोधनम्व्यधिकरणधर्मावच्छिन्नाभावपरिष्कार व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारौ व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराः
द्वितीयाव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारम् व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारौ व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारान्
तृतीयाव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारेण व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराभ्याम् व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारैः व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारेभिः
चतुर्थीव्यधिकरणधर्मावच्छिन्नाभावपरिष्काराय व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराभ्याम् व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारेभ्यः
पञ्चमीव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारात् व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराभ्याम् व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारेभ्यः
षष्ठीव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारस्य व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारयोः व्यधिकरणधर्मावच्छिन्नाभावपरिष्काराणाम्
सप्तमीव्यधिकरणधर्मावच्छिन्नाभावपरिष्कारे व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारयोः व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारेषु

समास व्यधिकरणधर्मावच्छिन्नाभावपरिष्कार

अव्यय ॰व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारम् ॰व्यधिकरणधर्मावच्छिन्नाभावपरिष्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria