सुबन्तावली ?वक्रखड्गक

Roma

पुमान्एकद्विबहु
प्रथमावक्रखड्गकः वक्रखड्गकौ वक्रखड्गकाः
सम्बोधनम्वक्रखड्गक वक्रखड्गकौ वक्रखड्गकाः
द्वितीयावक्रखड्गकम् वक्रखड्गकौ वक्रखड्गकान्
तृतीयावक्रखड्गकेन वक्रखड्गकाभ्याम् वक्रखड्गकैः वक्रखड्गकेभिः
चतुर्थीवक्रखड्गकाय वक्रखड्गकाभ्याम् वक्रखड्गकेभ्यः
पञ्चमीवक्रखड्गकात् वक्रखड्गकाभ्याम् वक्रखड्गकेभ्यः
षष्ठीवक्रखड्गकस्य वक्रखड्गकयोः वक्रखड्गकानाम्
सप्तमीवक्रखड्गके वक्रखड्गकयोः वक्रखड्गकेषु

समास वक्रखड्गक

अव्यय ॰वक्रखड्गकम् ॰वक्रखड्गकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria