सुबन्तावली ?वज्रनिर्घोष

Roma

पुमान्एकद्विबहु
प्रथमावज्रनिर्घोषः वज्रनिर्घोषौ वज्रनिर्घोषाः
सम्बोधनम्वज्रनिर्घोष वज्रनिर्घोषौ वज्रनिर्घोषाः
द्वितीयावज्रनिर्घोषम् वज्रनिर्घोषौ वज्रनिर्घोषान्
तृतीयावज्रनिर्घोषेण वज्रनिर्घोषाभ्याम् वज्रनिर्घोषैः वज्रनिर्घोषेभिः
चतुर्थीवज्रनिर्घोषाय वज्रनिर्घोषाभ्याम् वज्रनिर्घोषेभ्यः
पञ्चमीवज्रनिर्घोषात् वज्रनिर्घोषाभ्याम् वज्रनिर्घोषेभ्यः
षष्ठीवज्रनिर्घोषस्य वज्रनिर्घोषयोः वज्रनिर्घोषाणाम्
सप्तमीवज्रनिर्घोषे वज्रनिर्घोषयोः वज्रनिर्घोषेषु

समास वज्रनिर्घोष

अव्यय ॰वज्रनिर्घोषम् ॰वज्रनिर्घोषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria