सुबन्तावली ?वैयावृत्त्य

Roma

पुमान्एकद्विबहु
प्रथमावैयावृत्त्यः वैयावृत्त्यौ वैयावृत्त्याः
सम्बोधनम्वैयावृत्त्य वैयावृत्त्यौ वैयावृत्त्याः
द्वितीयावैयावृत्त्यम् वैयावृत्त्यौ वैयावृत्त्यान्
तृतीयावैयावृत्त्येन वैयावृत्त्याभ्याम् वैयावृत्त्यैः वैयावृत्त्येभिः
चतुर्थीवैयावृत्त्याय वैयावृत्त्याभ्याम् वैयावृत्त्येभ्यः
पञ्चमीवैयावृत्त्यात् वैयावृत्त्याभ्याम् वैयावृत्त्येभ्यः
षष्ठीवैयावृत्त्यस्य वैयावृत्त्ययोः वैयावृत्त्यानाम्
सप्तमीवैयावृत्त्ये वैयावृत्त्ययोः वैयावृत्त्येषु

समास वैयावृत्त्य

अव्यय ॰वैयावृत्त्यम् ॰वैयावृत्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria