सुबन्तावली ?वैष्णुवारुण

Roma

पुमान्एकद्विबहु
प्रथमावैष्णुवारुणः वैष्णुवारुणौ वैष्णुवारुणाः
सम्बोधनम्वैष्णुवारुण वैष्णुवारुणौ वैष्णुवारुणाः
द्वितीयावैष्णुवारुणम् वैष्णुवारुणौ वैष्णुवारुणान्
तृतीयावैष्णुवारुणेन वैष्णुवारुणाभ्याम् वैष्णुवारुणैः वैष्णुवारुणेभिः
चतुर्थीवैष्णुवारुणाय वैष्णुवारुणाभ्याम् वैष्णुवारुणेभ्यः
पञ्चमीवैष्णुवारुणात् वैष्णुवारुणाभ्याम् वैष्णुवारुणेभ्यः
षष्ठीवैष्णुवारुणस्य वैष्णुवारुणयोः वैष्णुवारुणानाम्
सप्तमीवैष्णुवारुणे वैष्णुवारुणयोः वैष्णुवारुणेषु

समास वैष्णुवारुण

अव्यय ॰वैष्णुवारुणम् ॰वैष्णुवारुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria