सुबन्तावली ?वैष्णवप्रमाणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमावैष्णवप्रमाणसङ्ग्रहः वैष्णवप्रमाणसङ्ग्रहौ वैष्णवप्रमाणसङ्ग्रहाः
सम्बोधनम्वैष्णवप्रमाणसङ्ग्रह वैष्णवप्रमाणसङ्ग्रहौ वैष्णवप्रमाणसङ्ग्रहाः
द्वितीयावैष्णवप्रमाणसङ्ग्रहम् वैष्णवप्रमाणसङ्ग्रहौ वैष्णवप्रमाणसङ्ग्रहान्
तृतीयावैष्णवप्रमाणसङ्ग्रहेण वैष्णवप्रमाणसङ्ग्रहाभ्याम् वैष्णवप्रमाणसङ्ग्रहैः वैष्णवप्रमाणसङ्ग्रहेभिः
चतुर्थीवैष्णवप्रमाणसङ्ग्रहाय वैष्णवप्रमाणसङ्ग्रहाभ्याम् वैष्णवप्रमाणसङ्ग्रहेभ्यः
पञ्चमीवैष्णवप्रमाणसङ्ग्रहात् वैष्णवप्रमाणसङ्ग्रहाभ्याम् वैष्णवप्रमाणसङ्ग्रहेभ्यः
षष्ठीवैष्णवप्रमाणसङ्ग्रहस्य वैष्णवप्रमाणसङ्ग्रहयोः वैष्णवप्रमाणसङ्ग्रहाणाम्
सप्तमीवैष्णवप्रमाणसङ्ग्रहे वैष्णवप्रमाणसङ्ग्रहयोः वैष्णवप्रमाणसङ्ग्रहेषु

समास वैष्णवप्रमाणसङ्ग्रह

अव्यय ॰वैष्णवप्रमाणसङ्ग्रहम् ॰वैष्णवप्रमाणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria