सुबन्तावली ?वैष्णवमताब्जभास्कर

Roma

पुमान्एकद्विबहु
प्रथमावैष्णवमताब्जभास्करः वैष्णवमताब्जभास्करौ वैष्णवमताब्जभास्कराः
सम्बोधनम्वैष्णवमताब्जभास्कर वैष्णवमताब्जभास्करौ वैष्णवमताब्जभास्कराः
द्वितीयावैष्णवमताब्जभास्करम् वैष्णवमताब्जभास्करौ वैष्णवमताब्जभास्करान्
तृतीयावैष्णवमताब्जभास्करेण वैष्णवमताब्जभास्कराभ्याम् वैष्णवमताब्जभास्करैः वैष्णवमताब्जभास्करेभिः
चतुर्थीवैष्णवमताब्जभास्कराय वैष्णवमताब्जभास्कराभ्याम् वैष्णवमताब्जभास्करेभ्यः
पञ्चमीवैष्णवमताब्जभास्करात् वैष्णवमताब्जभास्कराभ्याम् वैष्णवमताब्जभास्करेभ्यः
षष्ठीवैष्णवमताब्जभास्करस्य वैष्णवमताब्जभास्करयोः वैष्णवमताब्जभास्कराणाम्
सप्तमीवैष्णवमताब्जभास्करे वैष्णवमताब्जभास्करयोः वैष्णवमताब्जभास्करेषु

समास वैष्णवमताब्जभास्कर

अव्यय ॰वैष्णवमताब्जभास्करम् ॰वैष्णवमताब्जभास्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria