सुबन्तावली ?उपतक्षक

Roma

पुमान्एकद्विबहु
प्रथमाउपतक्षकः उपतक्षकौ उपतक्षकाः
सम्बोधनम्उपतक्षक उपतक्षकौ उपतक्षकाः
द्वितीयाउपतक्षकम् उपतक्षकौ उपतक्षकान्
तृतीयाउपतक्षकेण उपतक्षकाभ्याम् उपतक्षकैः उपतक्षकेभिः
चतुर्थीउपतक्षकाय उपतक्षकाभ्याम् उपतक्षकेभ्यः
पञ्चमीउपतक्षकात् उपतक्षकाभ्याम् उपतक्षकेभ्यः
षष्ठीउपतक्षकस्य उपतक्षकयोः उपतक्षकाणाम्
सप्तमीउपतक्षके उपतक्षकयोः उपतक्षकेषु

समास उपतक्षक

अव्यय ॰उपतक्षकम् ॰उपतक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria