सुबन्तावली ?उपरिमेखल

Roma

पुमान्एकद्विबहु
प्रथमाउपरिमेखलः उपरिमेखलौ उपरिमेखलाः
सम्बोधनम्उपरिमेखल उपरिमेखलौ उपरिमेखलाः
द्वितीयाउपरिमेखलम् उपरिमेखलौ उपरिमेखलान्
तृतीयाउपरिमेखलेन उपरिमेखलाभ्याम् उपरिमेखलैः उपरिमेखलेभिः
चतुर्थीउपरिमेखलाय उपरिमेखलाभ्याम् उपरिमेखलेभ्यः
पञ्चमीउपरिमेखलात् उपरिमेखलाभ्याम् उपरिमेखलेभ्यः
षष्ठीउपरिमेखलस्य उपरिमेखलयोः उपरिमेखलानाम्
सप्तमीउपरिमेखले उपरिमेखलयोः उपरिमेखलेषु

समास उपरिमेखल

अव्यय ॰उपरिमेखलम् ॰उपरिमेखलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria