सुबन्तावली ?उपनागर

Roma

पुमान्एकद्विबहु
प्रथमाउपनागरः उपनागरौ उपनागराः
सम्बोधनम्उपनागर उपनागरौ उपनागराः
द्वितीयाउपनागरम् उपनागरौ उपनागरान्
तृतीयाउपनागरेण उपनागराभ्याम् उपनागरैः उपनागरेभिः
चतुर्थीउपनागराय उपनागराभ्याम् उपनागरेभ्यः
पञ्चमीउपनागरात् उपनागराभ्याम् उपनागरेभ्यः
षष्ठीउपनागरस्य उपनागरयोः उपनागराणाम्
सप्तमीउपनागरे उपनागरयोः उपनागरेषु

समास उपनागर

अव्यय ॰उपनागरम् ॰उपनागरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria