सुबन्तावली ?उपबहु

Roma

पुमान्एकद्विबहु
प्रथमाउपबहुः उपबहू उपबहवः
सम्बोधनम्उपबहो उपबहू उपबहवः
द्वितीयाउपबहुम् उपबहू उपबहून्
तृतीयाउपबहुना उपबहुभ्याम् उपबहुभिः
चतुर्थीउपबहवे उपबहुभ्याम् उपबहुभ्यः
पञ्चमीउपबहोः उपबहुभ्याम् उपबहुभ्यः
षष्ठीउपबहोः उपबह्वोः उपबहूनाम्
सप्तमीउपबहौ उपबह्वोः उपबहुषु

समास उपबहु

अव्यय ॰उपबहु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria