सुबन्तावली ?उपात्तविद्य

Roma

पुमान्एकद्विबहु
प्रथमाउपात्तविद्यः उपात्तविद्यौ उपात्तविद्याः
सम्बोधनम्उपात्तविद्य उपात्तविद्यौ उपात्तविद्याः
द्वितीयाउपात्तविद्यम् उपात्तविद्यौ उपात्तविद्यान्
तृतीयाउपात्तविद्येन उपात्तविद्याभ्याम् उपात्तविद्यैः उपात्तविद्येभिः
चतुर्थीउपात्तविद्याय उपात्तविद्याभ्याम् उपात्तविद्येभ्यः
पञ्चमीउपात्तविद्यात् उपात्तविद्याभ्याम् उपात्तविद्येभ्यः
षष्ठीउपात्तविद्यस्य उपात्तविद्ययोः उपात्तविद्यानाम्
सप्तमीउपात्तविद्ये उपात्तविद्ययोः उपात्तविद्येषु

समास उपात्तविद्य

अव्यय ॰उपात्तविद्यम् ॰उपात्तविद्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria