सुबन्तावली ?उभयतःप्रणव

Roma

पुमान्एकद्विबहु
प्रथमाउभयतःप्रणवः उभयतःप्रणवौ उभयतःप्रणवाः
सम्बोधनम्उभयतःप्रणव उभयतःप्रणवौ उभयतःप्रणवाः
द्वितीयाउभयतःप्रणवम् उभयतःप्रणवौ उभयतःप्रणवान्
तृतीयाउभयतःप्रणवेन उभयतःप्रणवाभ्याम् उभयतःप्रणवैः उभयतःप्रणवेभिः
चतुर्थीउभयतःप्रणवाय उभयतःप्रणवाभ्याम् उभयतःप्रणवेभ्यः
पञ्चमीउभयतःप्रणवात् उभयतःप्रणवाभ्याम् उभयतःप्रणवेभ्यः
षष्ठीउभयतःप्रणवस्य उभयतःप्रणवयोः उभयतःप्रणवानाम्
सप्तमीउभयतःप्रणवे उभयतःप्रणवयोः उभयतःप्रणवेषु

समास उभयतःप्रणव

अव्यय ॰उभयतःप्रणवम् ॰उभयतःप्रणवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria