सुबन्तावली ?उभयदत्

Roma

पुमान्एकद्विबहु
प्रथमाउभयदन् उभयदन्तौ उभयदन्तः
सम्बोधनम्उभयदन् उभयदन्तौ उभयदन्तः
द्वितीयाउभयदन्तम् उभयदन्तौ उभयदतः
तृतीयाउभयदता उभयदद्भ्याम् उभयदद्भिः
चतुर्थीउभयदते उभयदद्भ्याम् उभयदद्भ्यः
पञ्चमीउभयदतः उभयदद्भ्याम् उभयदद्भ्यः
षष्ठीउभयदतः उभयदतोः उभयदताम्
सप्तमीउभयदति उभयदतोः उभयदत्सु

समास उभयदत्

अव्यय ॰उभयदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria