सुबन्तावली ?सिन्धुवारित

Roma

पुमान्एकद्विबहु
प्रथमासिन्धुवारितः सिन्धुवारितौ सिन्धुवारिताः
सम्बोधनम्सिन्धुवारित सिन्धुवारितौ सिन्धुवारिताः
द्वितीयासिन्धुवारितम् सिन्धुवारितौ सिन्धुवारितान्
तृतीयासिन्धुवारितेन सिन्धुवारिताभ्याम् सिन्धुवारितैः सिन्धुवारितेभिः
चतुर्थीसिन्धुवारिताय सिन्धुवारिताभ्याम् सिन्धुवारितेभ्यः
पञ्चमीसिन्धुवारितात् सिन्धुवारिताभ्याम् सिन्धुवारितेभ्यः
षष्ठीसिन्धुवारितस्य सिन्धुवारितयोः सिन्धुवारितानाम्
सप्तमीसिन्धुवारिते सिन्धुवारितयोः सिन्धुवारितेषु

समास सिन्धुवारित

अव्यय ॰सिन्धुवारितम् ॰सिन्धुवारितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria