सुबन्तावली ?सतनु

Roma

पुमान्एकद्विबहु
प्रथमासतनुः सतनू सतनवः
सम्बोधनम्सतनो सतनू सतनवः
द्वितीयासतनुम् सतनू सतनून्
तृतीयासतनुना सतनुभ्याम् सतनुभिः
चतुर्थीसतनवे सतनुभ्याम् सतनुभ्यः
पञ्चमीसतनोः सतनुभ्याम् सतनुभ्यः
षष्ठीसतनोः सतन्वोः सतनूनाम्
सप्तमीसतनौ सतन्वोः सतनुषु

समास सतनु

अव्यय ॰सतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria