सुबन्तावली ?सप्ततिसङ्ख्याक

Roma

पुमान्एकद्विबहु
प्रथमासप्ततिसङ्ख्याकः सप्ततिसङ्ख्याकौ सप्ततिसङ्ख्याकाः
सम्बोधनम्सप्ततिसङ्ख्याक सप्ततिसङ्ख्याकौ सप्ततिसङ्ख्याकाः
द्वितीयासप्ततिसङ्ख्याकम् सप्ततिसङ्ख्याकौ सप्ततिसङ्ख्याकान्
तृतीयासप्ततिसङ्ख्याकेन सप्ततिसङ्ख्याकाभ्याम् सप्ततिसङ्ख्याकैः सप्ततिसङ्ख्याकेभिः
चतुर्थीसप्ततिसङ्ख्याकाय सप्ततिसङ्ख्याकाभ्याम् सप्ततिसङ्ख्याकेभ्यः
पञ्चमीसप्ततिसङ्ख्याकात् सप्ततिसङ्ख्याकाभ्याम् सप्ततिसङ्ख्याकेभ्यः
षष्ठीसप्ततिसङ्ख्याकस्य सप्ततिसङ्ख्याकयोः सप्ततिसङ्ख्याकानाम्
सप्तमीसप्ततिसङ्ख्याके सप्ततिसङ्ख्याकयोः सप्ततिसङ्ख्याकेषु

समास सप्ततिसङ्ख्याक

अव्यय ॰सप्ततिसङ्ख्याकम् ॰सप्ततिसङ्ख्याकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria