सुबन्तावली ?सप्तसमाधिपरिष्कारदायक

Roma

पुमान्एकद्विबहु
प्रथमासप्तसमाधिपरिष्कारदायकः सप्तसमाधिपरिष्कारदायकौ सप्तसमाधिपरिष्कारदायकाः
सम्बोधनम्सप्तसमाधिपरिष्कारदायक सप्तसमाधिपरिष्कारदायकौ सप्तसमाधिपरिष्कारदायकाः
द्वितीयासप्तसमाधिपरिष्कारदायकम् सप्तसमाधिपरिष्कारदायकौ सप्तसमाधिपरिष्कारदायकान्
तृतीयासप्तसमाधिपरिष्कारदायकेन सप्तसमाधिपरिष्कारदायकाभ्याम् सप्तसमाधिपरिष्कारदायकैः सप्तसमाधिपरिष्कारदायकेभिः
चतुर्थीसप्तसमाधिपरिष्कारदायकाय सप्तसमाधिपरिष्कारदायकाभ्याम् सप्तसमाधिपरिष्कारदायकेभ्यः
पञ्चमीसप्तसमाधिपरिष्कारदायकात् सप्तसमाधिपरिष्कारदायकाभ्याम् सप्तसमाधिपरिष्कारदायकेभ्यः
षष्ठीसप्तसमाधिपरिष्कारदायकस्य सप्तसमाधिपरिष्कारदायकयोः सप्तसमाधिपरिष्कारदायकानाम्
सप्तमीसप्तसमाधिपरिष्कारदायके सप्तसमाधिपरिष्कारदायकयोः सप्तसमाधिपरिष्कारदायकेषु

समास सप्तसमाधिपरिष्कारदायक

अव्यय ॰सप्तसमाधिपरिष्कारदायकम् ॰सप्तसमाधिपरिष्कारदायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria