सुबन्तावली ?सप्तद्वारावकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमासप्तद्वारावकीर्णः सप्तद्वारावकीर्णौ सप्तद्वारावकीर्णाः
सम्बोधनम्सप्तद्वारावकीर्ण सप्तद्वारावकीर्णौ सप्तद्वारावकीर्णाः
द्वितीयासप्तद्वारावकीर्णम् सप्तद्वारावकीर्णौ सप्तद्वारावकीर्णान्
तृतीयासप्तद्वारावकीर्णेन सप्तद्वारावकीर्णाभ्याम् सप्तद्वारावकीर्णैः सप्तद्वारावकीर्णेभिः
चतुर्थीसप्तद्वारावकीर्णाय सप्तद्वारावकीर्णाभ्याम् सप्तद्वारावकीर्णेभ्यः
पञ्चमीसप्तद्वारावकीर्णात् सप्तद्वारावकीर्णाभ्याम् सप्तद्वारावकीर्णेभ्यः
षष्ठीसप्तद्वारावकीर्णस्य सप्तद्वारावकीर्णयोः सप्तद्वारावकीर्णानाम्
सप्तमीसप्तद्वारावकीर्णे सप्तद्वारावकीर्णयोः सप्तद्वारावकीर्णेषु

समास सप्तद्वारावकीर्ण

अव्यय ॰सप्तद्वारावकीर्णम् ॰सप्तद्वारावकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria