सुबन्तावली ?सप्रत्याधान

Roma

पुमान्एकद्विबहु
प्रथमासप्रत्याधानः सप्रत्याधानौ सप्रत्याधानाः
सम्बोधनम्सप्रत्याधान सप्रत्याधानौ सप्रत्याधानाः
द्वितीयासप्रत्याधानम् सप्रत्याधानौ सप्रत्याधानान्
तृतीयासप्रत्याधानेन सप्रत्याधानाभ्याम् सप्रत्याधानैः सप्रत्याधानेभिः
चतुर्थीसप्रत्याधानाय सप्रत्याधानाभ्याम् सप्रत्याधानेभ्यः
पञ्चमीसप्रत्याधानात् सप्रत्याधानाभ्याम् सप्रत्याधानेभ्यः
षष्ठीसप्रत्याधानस्य सप्रत्याधानयोः सप्रत्याधानानाम्
सप्तमीसप्रत्याधाने सप्रत्याधानयोः सप्रत्याधानेषु

समास सप्रत्याधान

अव्यय ॰सप्रत्याधानम् ॰सप्रत्याधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria