सुबन्तावली ?सनग

Roma

पुमान्एकद्विबहु
प्रथमासनगः सनगौ सनगाः
सम्बोधनम्सनग सनगौ सनगाः
द्वितीयासनगम् सनगौ सनगान्
तृतीयासनगेन सनगाभ्याम् सनगैः सनगेभिः
चतुर्थीसनगाय सनगाभ्याम् सनगेभ्यः
पञ्चमीसनगात् सनगाभ्याम् सनगेभ्यः
षष्ठीसनगस्य सनगयोः सनगानाम्
सप्तमीसनगे सनगयोः सनगेषु

समास सनग

अव्यय ॰सनगम् ॰सनगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria