सुबन्तावली ?सम्भावितव्य

Roma

पुमान्एकद्विबहु
प्रथमासम्भावितव्यः सम्भावितव्यौ सम्भावितव्याः
सम्बोधनम्सम्भावितव्य सम्भावितव्यौ सम्भावितव्याः
द्वितीयासम्भावितव्यम् सम्भावितव्यौ सम्भावितव्यान्
तृतीयासम्भावितव्येन सम्भावितव्याभ्याम् सम्भावितव्यैः सम्भावितव्येभिः
चतुर्थीसम्भावितव्याय सम्भावितव्याभ्याम् सम्भावितव्येभ्यः
पञ्चमीसम्भावितव्यात् सम्भावितव्याभ्याम् सम्भावितव्येभ्यः
षष्ठीसम्भावितव्यस्य सम्भावितव्ययोः सम्भावितव्यानाम्
सप्तमीसम्भावितव्ये सम्भावितव्ययोः सम्भावितव्येषु

समास सम्भावितव्य

अव्यय ॰सम्भावितव्यम् ॰सम्भावितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria