सुबन्तावली ?सद्यःश्राद्धिन्

Roma

पुमान्एकद्विबहु
प्रथमासद्यःश्राद्धी सद्यःश्राद्धिनौ सद्यःश्राद्धिनः
सम्बोधनम्सद्यःश्राद्धिन् सद्यःश्राद्धिनौ सद्यःश्राद्धिनः
द्वितीयासद्यःश्राद्धिनम् सद्यःश्राद्धिनौ सद्यःश्राद्धिनः
तृतीयासद्यःश्राद्धिना सद्यःश्राद्धिभ्याम् सद्यःश्राद्धिभिः
चतुर्थीसद्यःश्राद्धिने सद्यःश्राद्धिभ्याम् सद्यःश्राद्धिभ्यः
पञ्चमीसद्यःश्राद्धिनः सद्यःश्राद्धिभ्याम् सद्यःश्राद्धिभ्यः
षष्ठीसद्यःश्राद्धिनः सद्यःश्राद्धिनोः सद्यःश्राद्धिनाम्
सप्तमीसद्यःश्राद्धिनि सद्यःश्राद्धिनोः सद्यःश्राद्धिषु

समास सद्यःश्राद्धि

अव्यय ॰सद्यःश्राद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria