सुबन्तावली ?सदानन्दाख्यधर्मार्णव

Roma

पुमान्एकद्विबहु
प्रथमासदानन्दाख्यधर्मार्णवः सदानन्दाख्यधर्मार्णवौ सदानन्दाख्यधर्मार्णवाः
सम्बोधनम्सदानन्दाख्यधर्मार्णव सदानन्दाख्यधर्मार्णवौ सदानन्दाख्यधर्मार्णवाः
द्वितीयासदानन्दाख्यधर्मार्णवम् सदानन्दाख्यधर्मार्णवौ सदानन्दाख्यधर्मार्णवान्
तृतीयासदानन्दाख्यधर्मार्णवेन सदानन्दाख्यधर्मार्णवाभ्याम् सदानन्दाख्यधर्मार्णवैः सदानन्दाख्यधर्मार्णवेभिः
चतुर्थीसदानन्दाख्यधर्मार्णवाय सदानन्दाख्यधर्मार्णवाभ्याम् सदानन्दाख्यधर्मार्णवेभ्यः
पञ्चमीसदानन्दाख्यधर्मार्णवात् सदानन्दाख्यधर्मार्णवाभ्याम् सदानन्दाख्यधर्मार्णवेभ्यः
षष्ठीसदानन्दाख्यधर्मार्णवस्य सदानन्दाख्यधर्मार्णवयोः सदानन्दाख्यधर्मार्णवानाम्
सप्तमीसदानन्दाख्यधर्मार्णवे सदानन्दाख्यधर्मार्णवयोः सदानन्दाख्यधर्मार्णवेषु

समास सदानन्दाख्यधर्मार्णव

अव्यय ॰सदानन्दाख्यधर्मार्णवम् ॰सदानन्दाख्यधर्मार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria