सुबन्तावली ?प्रतिपादनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिपादनीयः प्रतिपादनीयौ प्रतिपादनीयाः
सम्बोधनम्प्रतिपादनीय प्रतिपादनीयौ प्रतिपादनीयाः
द्वितीयाप्रतिपादनीयम् प्रतिपादनीयौ प्रतिपादनीयान्
तृतीयाप्रतिपादनीयेन प्रतिपादनीयाभ्याम् प्रतिपादनीयैः प्रतिपादनीयेभिः
चतुर्थीप्रतिपादनीयाय प्रतिपादनीयाभ्याम् प्रतिपादनीयेभ्यः
पञ्चमीप्रतिपादनीयात् प्रतिपादनीयाभ्याम् प्रतिपादनीयेभ्यः
षष्ठीप्रतिपादनीयस्य प्रतिपादनीययोः प्रतिपादनीयानाम्
सप्तमीप्रतिपादनीये प्रतिपादनीययोः प्रतिपादनीयेषु

समास प्रतिपादनीय

अव्यय ॰प्रतिपादनीयम् ॰प्रतिपादनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria