सुबन्तावली ?प्रातरह्न

Roma

पुमान्एकद्विबहु
प्रथमाप्रातरह्नः प्रातरह्नौ प्रातरह्नाः
सम्बोधनम्प्रातरह्न प्रातरह्नौ प्रातरह्नाः
द्वितीयाप्रातरह्नम् प्रातरह्नौ प्रातरह्नान्
तृतीयाप्रातरह्नेन प्रातरह्नाभ्याम् प्रातरह्नैः प्रातरह्नेभिः
चतुर्थीप्रातरह्नाय प्रातरह्नाभ्याम् प्रातरह्नेभ्यः
पञ्चमीप्रातरह्नात् प्रातरह्नाभ्याम् प्रातरह्नेभ्यः
षष्ठीप्रातरह्नस्य प्रातरह्नयोः प्रातरह्नानाम्
सप्तमीप्रातरह्ने प्रातरह्नयोः प्रातरह्नेषु

समास प्रातरह्न

अव्यय ॰प्रातरह्नम् ॰प्रातरह्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria