सुबन्तावली ?पिपीलिकोद्वाप

Roma

पुमान्एकद्विबहु
प्रथमापिपीलिकोद्वापः पिपीलिकोद्वापौ पिपीलिकोद्वापाः
सम्बोधनम्पिपीलिकोद्वाप पिपीलिकोद्वापौ पिपीलिकोद्वापाः
द्वितीयापिपीलिकोद्वापम् पिपीलिकोद्वापौ पिपीलिकोद्वापान्
तृतीयापिपीलिकोद्वापेन पिपीलिकोद्वापाभ्याम् पिपीलिकोद्वापैः पिपीलिकोद्वापेभिः
चतुर्थीपिपीलिकोद्वापाय पिपीलिकोद्वापाभ्याम् पिपीलिकोद्वापेभ्यः
पञ्चमीपिपीलिकोद्वापात् पिपीलिकोद्वापाभ्याम् पिपीलिकोद्वापेभ्यः
षष्ठीपिपीलिकोद्वापस्य पिपीलिकोद्वापयोः पिपीलिकोद्वापानाम्
सप्तमीपिपीलिकोद्वापे पिपीलिकोद्वापयोः पिपीलिकोद्वापेषु

समास पिपीलिकोद्वाप

अव्यय ॰पिपीलिकोद्वापम् ॰पिपीलिकोद्वापात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria