सुबन्तावली ?पिलिपिच्छिक

Roma

पुमान्एकद्विबहु
प्रथमापिलिपिच्छिकः पिलिपिच्छिकौ पिलिपिच्छिकाः
सम्बोधनम्पिलिपिच्छिक पिलिपिच्छिकौ पिलिपिच्छिकाः
द्वितीयापिलिपिच्छिकम् पिलिपिच्छिकौ पिलिपिच्छिकान्
तृतीयापिलिपिच्छिकेन पिलिपिच्छिकाभ्याम् पिलिपिच्छिकैः पिलिपिच्छिकेभिः
चतुर्थीपिलिपिच्छिकाय पिलिपिच्छिकाभ्याम् पिलिपिच्छिकेभ्यः
पञ्चमीपिलिपिच्छिकात् पिलिपिच्छिकाभ्याम् पिलिपिच्छिकेभ्यः
षष्ठीपिलिपिच्छिकस्य पिलिपिच्छिकयोः पिलिपिच्छिकानाम्
सप्तमीपिलिपिच्छिके पिलिपिच्छिकयोः पिलिपिच्छिकेषु

समास पिलिपिच्छिक

अव्यय ॰पिलिपिच्छिकम् ॰पिलिपिच्छिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria