सुबन्तावली ?पीतचञ्चु

Roma

पुमान्एकद्विबहु
प्रथमापीतचञ्चुः पीतचञ्चू पीतचञ्चवः
सम्बोधनम्पीतचञ्चो पीतचञ्चू पीतचञ्चवः
द्वितीयापीतचञ्चुम् पीतचञ्चू पीतचञ्चून्
तृतीयापीतचञ्चुना पीतचञ्चुभ्याम् पीतचञ्चुभिः
चतुर्थीपीतचञ्चवे पीतचञ्चुभ्याम् पीतचञ्चुभ्यः
पञ्चमीपीतचञ्चोः पीतचञ्चुभ्याम् पीतचञ्चुभ्यः
षष्ठीपीतचञ्चोः पीतचञ्च्वोः पीतचञ्चूनाम्
सप्तमीपीतचञ्चौ पीतचञ्च्वोः पीतचञ्चुषु

समास पीतचञ्चु

अव्यय ॰पीतचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria