सुबन्तावली ?मध्यप्रविष्ट

Roma

पुमान्एकद्विबहु
प्रथमामध्यप्रविष्टः मध्यप्रविष्टौ मध्यप्रविष्टाः
सम्बोधनम्मध्यप्रविष्ट मध्यप्रविष्टौ मध्यप्रविष्टाः
द्वितीयामध्यप्रविष्टम् मध्यप्रविष्टौ मध्यप्रविष्टान्
तृतीयामध्यप्रविष्टेन मध्यप्रविष्टाभ्याम् मध्यप्रविष्टैः मध्यप्रविष्टेभिः
चतुर्थीमध्यप्रविष्टाय मध्यप्रविष्टाभ्याम् मध्यप्रविष्टेभ्यः
पञ्चमीमध्यप्रविष्टात् मध्यप्रविष्टाभ्याम् मध्यप्रविष्टेभ्यः
षष्ठीमध्यप्रविष्टस्य मध्यप्रविष्टयोः मध्यप्रविष्टानाम्
सप्तमीमध्यप्रविष्टे मध्यप्रविष्टयोः मध्यप्रविष्टेषु

समास मध्यप्रविष्ट

अव्यय ॰मध्यप्रविष्टम् ॰मध्यप्रविष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria