सुबन्तावली ?कुपथग

Roma

पुमान्एकद्विबहु
प्रथमाकुपथगः कुपथगौ कुपथगाः
सम्बोधनम्कुपथग कुपथगौ कुपथगाः
द्वितीयाकुपथगम् कुपथगौ कुपथगान्
तृतीयाकुपथगेन कुपथगाभ्याम् कुपथगैः कुपथगेभिः
चतुर्थीकुपथगाय कुपथगाभ्याम् कुपथगेभ्यः
पञ्चमीकुपथगात् कुपथगाभ्याम् कुपथगेभ्यः
षष्ठीकुपथगस्य कुपथगयोः कुपथगानाम्
सप्तमीकुपथगे कुपथगयोः कुपथगेषु

समास कुपथग

अव्यय ॰कुपथगम् ॰कुपथगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria