सुबन्तावली ?काव्यप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाकाव्यप्रदीपः काव्यप्रदीपौ काव्यप्रदीपाः
सम्बोधनम्काव्यप्रदीप काव्यप्रदीपौ काव्यप्रदीपाः
द्वितीयाकाव्यप्रदीपम् काव्यप्रदीपौ काव्यप्रदीपान्
तृतीयाकाव्यप्रदीपेन काव्यप्रदीपाभ्याम् काव्यप्रदीपैः काव्यप्रदीपेभिः
चतुर्थीकाव्यप्रदीपाय काव्यप्रदीपाभ्याम् काव्यप्रदीपेभ्यः
पञ्चमीकाव्यप्रदीपात् काव्यप्रदीपाभ्याम् काव्यप्रदीपेभ्यः
षष्ठीकाव्यप्रदीपस्य काव्यप्रदीपयोः काव्यप्रदीपानाम्
सप्तमीकाव्यप्रदीपे काव्यप्रदीपयोः काव्यप्रदीपेषु

समास काव्यप्रदीप

अव्यय ॰काव्यप्रदीपम् ॰काव्यप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria