सुबन्तावली ?क्षीरकञ्चुकिन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षीरकञ्चुकी क्षीरकञ्चुकिनौ क्षीरकञ्चुकिनः
सम्बोधनम्क्षीरकञ्चुकिन् क्षीरकञ्चुकिनौ क्षीरकञ्चुकिनः
द्वितीयाक्षीरकञ्चुकिनम् क्षीरकञ्चुकिनौ क्षीरकञ्चुकिनः
तृतीयाक्षीरकञ्चुकिना क्षीरकञ्चुकिभ्याम् क्षीरकञ्चुकिभिः
चतुर्थीक्षीरकञ्चुकिने क्षीरकञ्चुकिभ्याम् क्षीरकञ्चुकिभ्यः
पञ्चमीक्षीरकञ्चुकिनः क्षीरकञ्चुकिभ्याम् क्षीरकञ्चुकिभ्यः
षष्ठीक्षीरकञ्चुकिनः क्षीरकञ्चुकिनोः क्षीरकञ्चुकिनाम्
सप्तमीक्षीरकञ्चुकिनि क्षीरकञ्चुकिनोः क्षीरकञ्चुकिषु

समास क्षीरकञ्चुकि

अव्यय ॰क्षीरकञ्चुकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria