सुबन्तावली ?क्षीणविक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाक्षीणविक्रान्तः क्षीणविक्रान्तौ क्षीणविक्रान्ताः
सम्बोधनम्क्षीणविक्रान्त क्षीणविक्रान्तौ क्षीणविक्रान्ताः
द्वितीयाक्षीणविक्रान्तम् क्षीणविक्रान्तौ क्षीणविक्रान्तान्
तृतीयाक्षीणविक्रान्तेन क्षीणविक्रान्ताभ्याम् क्षीणविक्रान्तैः क्षीणविक्रान्तेभिः
चतुर्थीक्षीणविक्रान्ताय क्षीणविक्रान्ताभ्याम् क्षीणविक्रान्तेभ्यः
पञ्चमीक्षीणविक्रान्तात् क्षीणविक्रान्ताभ्याम् क्षीणविक्रान्तेभ्यः
षष्ठीक्षीणविक्रान्तस्य क्षीणविक्रान्तयोः क्षीणविक्रान्तानाम्
सप्तमीक्षीणविक्रान्ते क्षीणविक्रान्तयोः क्षीणविक्रान्तेषु

समास क्षीणविक्रान्त

अव्यय ॰क्षीणविक्रान्तम् ॰क्षीणविक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria