सुबन्तावली ?झरत्

Roma

पुमान्एकद्विबहु
प्रथमाझरन् झरन्तौ झरन्तः
सम्बोधनम्झरन् झरन्तौ झरन्तः
द्वितीयाझरन्तम् झरन्तौ झरतः
तृतीयाझरता झरद्भ्याम् झरद्भिः
चतुर्थीझरते झरद्भ्याम् झरद्भ्यः
पञ्चमीझरतः झरद्भ्याम् झरद्भ्यः
षष्ठीझरतः झरतोः झरताम्
सप्तमीझरति झरतोः झरत्सु

समास झरत्

अव्यय ॰झरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria