सुबन्तावली ?झणझणारव

Roma

पुमान्एकद्विबहु
प्रथमाझणझणारवः झणझणारवौ झणझणारवाः
सम्बोधनम्झणझणारव झणझणारवौ झणझणारवाः
द्वितीयाझणझणारवम् झणझणारवौ झणझणारवान्
तृतीयाझणझणारवेण झणझणारवाभ्याम् झणझणारवैः झणझणारवेभिः
चतुर्थीझणझणारवाय झणझणारवाभ्याम् झणझणारवेभ्यः
पञ्चमीझणझणारवात् झणझणारवाभ्याम् झणझणारवेभ्यः
षष्ठीझणझणारवस्य झणझणारवयोः झणझणारवाणाम्
सप्तमीझणझणारवे झणझणारवयोः झणझणारवेषु

समास झणझणारव

अव्यय ॰झणझणारवम् ॰झणझणारवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria